सुबन्तावली पूर्णप्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापूर्णप्रज्ञः पूर्णप्रज्ञौ पूर्णप्रज्ञाः
सम्बोधनम्पूर्णप्रज्ञ पूर्णप्रज्ञौ पूर्णप्रज्ञाः
द्वितीयापूर्णप्रज्ञम् पूर्णप्रज्ञौ पूर्णप्रज्ञान्
तृतीयापूर्णप्रज्ञेन पूर्णप्रज्ञाभ्याम् पूर्णप्रज्ञैः पूर्णप्रज्ञेभिः
चतुर्थीपूर्णप्रज्ञाय पूर्णप्रज्ञाभ्याम् पूर्णप्रज्ञेभ्यः
पञ्चमीपूर्णप्रज्ञात् पूर्णप्रज्ञाभ्याम् पूर्णप्रज्ञेभ्यः
षष्ठीपूर्णप्रज्ञस्य पूर्णप्रज्ञयोः पूर्णप्रज्ञानाम्
सप्तमीपूर्णप्रज्ञे पूर्णप्रज्ञयोः पूर्णप्रज्ञेषु

समास पूर्णप्रज्ञ

अव्यय ॰पूर्णप्रज्ञम् ॰पूर्णप्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria