Declension table of pūrṇaprajña

Deva

MasculineSingularDualPlural
Nominativepūrṇaprajñaḥ pūrṇaprajñau pūrṇaprajñāḥ
Vocativepūrṇaprajña pūrṇaprajñau pūrṇaprajñāḥ
Accusativepūrṇaprajñam pūrṇaprajñau pūrṇaprajñān
Instrumentalpūrṇaprajñena pūrṇaprajñābhyām pūrṇaprajñaiḥ pūrṇaprajñebhiḥ
Dativepūrṇaprajñāya pūrṇaprajñābhyām pūrṇaprajñebhyaḥ
Ablativepūrṇaprajñāt pūrṇaprajñābhyām pūrṇaprajñebhyaḥ
Genitivepūrṇaprajñasya pūrṇaprajñayoḥ pūrṇaprajñānām
Locativepūrṇaprajñe pūrṇaprajñayoḥ pūrṇaprajñeṣu

Compound pūrṇaprajña -

Adverb -pūrṇaprajñam -pūrṇaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria