Declension table of pūrṇamāsa

Deva

MasculineSingularDualPlural
Nominativepūrṇamāsaḥ pūrṇamāsau pūrṇamāsāḥ
Vocativepūrṇamāsa pūrṇamāsau pūrṇamāsāḥ
Accusativepūrṇamāsam pūrṇamāsau pūrṇamāsān
Instrumentalpūrṇamāsena pūrṇamāsābhyām pūrṇamāsaiḥ pūrṇamāsebhiḥ
Dativepūrṇamāsāya pūrṇamāsābhyām pūrṇamāsebhyaḥ
Ablativepūrṇamāsāt pūrṇamāsābhyām pūrṇamāsebhyaḥ
Genitivepūrṇamāsasya pūrṇamāsayoḥ pūrṇamāsānām
Locativepūrṇamāse pūrṇamāsayoḥ pūrṇamāseṣu

Compound pūrṇamāsa -

Adverb -pūrṇamāsam -pūrṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria