सुबन्तावली ?पूर्णगभस्ति

Roma

पुमान्एकद्विबहु
प्रथमापूर्णगभस्तिः पूर्णगभस्ती पूर्णगभस्तयः
सम्बोधनम्पूर्णगभस्ते पूर्णगभस्ती पूर्णगभस्तयः
द्वितीयापूर्णगभस्तिम् पूर्णगभस्ती पूर्णगभस्तीन्
तृतीयापूर्णगभस्तिना पूर्णगभस्तिभ्याम् पूर्णगभस्तिभिः
चतुर्थीपूर्णगभस्तये पूर्णगभस्तिभ्याम् पूर्णगभस्तिभ्यः
पञ्चमीपूर्णगभस्तेः पूर्णगभस्तिभ्याम् पूर्णगभस्तिभ्यः
षष्ठीपूर्णगभस्तेः पूर्णगभस्त्योः पूर्णगभस्तीनाम्
सप्तमीपूर्णगभस्तौ पूर्णगभस्त्योः पूर्णगभस्तिषु

समास पूर्णगभस्ति

अव्यय ॰पूर्णगभस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria