Declension table of pūrṇacandraprabhā

Deva

FeminineSingularDualPlural
Nominativepūrṇacandraprabhā pūrṇacandraprabhe pūrṇacandraprabhāḥ
Vocativepūrṇacandraprabhe pūrṇacandraprabhe pūrṇacandraprabhāḥ
Accusativepūrṇacandraprabhām pūrṇacandraprabhe pūrṇacandraprabhāḥ
Instrumentalpūrṇacandraprabhayā pūrṇacandraprabhābhyām pūrṇacandraprabhābhiḥ
Dativepūrṇacandraprabhāyai pūrṇacandraprabhābhyām pūrṇacandraprabhābhyaḥ
Ablativepūrṇacandraprabhāyāḥ pūrṇacandraprabhābhyām pūrṇacandraprabhābhyaḥ
Genitivepūrṇacandraprabhāyāḥ pūrṇacandraprabhayoḥ pūrṇacandraprabhāṇām
Locativepūrṇacandraprabhāyām pūrṇacandraprabhayoḥ pūrṇacandraprabhāsu

Adverb -pūrṇacandraprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria