Declension table of pūrṇacandra

Deva

MasculineSingularDualPlural
Nominativepūrṇacandraḥ pūrṇacandrau pūrṇacandrāḥ
Vocativepūrṇacandra pūrṇacandrau pūrṇacandrāḥ
Accusativepūrṇacandram pūrṇacandrau pūrṇacandrān
Instrumentalpūrṇacandreṇa pūrṇacandrābhyām pūrṇacandraiḥ pūrṇacandrebhiḥ
Dativepūrṇacandrāya pūrṇacandrābhyām pūrṇacandrebhyaḥ
Ablativepūrṇacandrāt pūrṇacandrābhyām pūrṇacandrebhyaḥ
Genitivepūrṇacandrasya pūrṇacandrayoḥ pūrṇacandrāṇām
Locativepūrṇacandre pūrṇacandrayoḥ pūrṇacandreṣu

Compound pūrṇacandra -

Adverb -pūrṇacandram -pūrṇacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria