सुबन्तावली पूर्णभद्र

Roma

पुमान्एकद्विबहु
प्रथमापूर्णभद्रः पूर्णभद्रौ पूर्णभद्राः
सम्बोधनम्पूर्णभद्र पूर्णभद्रौ पूर्णभद्राः
द्वितीयापूर्णभद्रम् पूर्णभद्रौ पूर्णभद्रान्
तृतीयापूर्णभद्रेण पूर्णभद्राभ्याम् पूर्णभद्रैः पूर्णभद्रेभिः
चतुर्थीपूर्णभद्राय पूर्णभद्राभ्याम् पूर्णभद्रेभ्यः
पञ्चमीपूर्णभद्रात् पूर्णभद्राभ्याम् पूर्णभद्रेभ्यः
षष्ठीपूर्णभद्रस्य पूर्णभद्रयोः पूर्णभद्राणाम्
सप्तमीपूर्णभद्रे पूर्णभद्रयोः पूर्णभद्रेषु

समास पूर्णभद्र

अव्यय ॰पूर्णभद्रम् ॰पूर्णभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria