Declension table of pūrṇāvatāra

Deva

MasculineSingularDualPlural
Nominativepūrṇāvatāraḥ pūrṇāvatārau pūrṇāvatārāḥ
Vocativepūrṇāvatāra pūrṇāvatārau pūrṇāvatārāḥ
Accusativepūrṇāvatāram pūrṇāvatārau pūrṇāvatārān
Instrumentalpūrṇāvatāreṇa pūrṇāvatārābhyām pūrṇāvatāraiḥ pūrṇāvatārebhiḥ
Dativepūrṇāvatārāya pūrṇāvatārābhyām pūrṇāvatārebhyaḥ
Ablativepūrṇāvatārāt pūrṇāvatārābhyām pūrṇāvatārebhyaḥ
Genitivepūrṇāvatārasya pūrṇāvatārayoḥ pūrṇāvatārāṇām
Locativepūrṇāvatāre pūrṇāvatārayoḥ pūrṇāvatāreṣu

Compound pūrṇāvatāra -

Adverb -pūrṇāvatāram -pūrṇāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria