सुबन्तावली ?पूर्णाक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमापूर्णाक्ष्यः पूर्णाक्ष्यौ पूर्णाक्ष्याः
सम्बोधनम्पूर्णाक्ष्य पूर्णाक्ष्यौ पूर्णाक्ष्याः
द्वितीयापूर्णाक्ष्यम् पूर्णाक्ष्यौ पूर्णाक्ष्यान्
तृतीयापूर्णाक्ष्येण पूर्णाक्ष्याभ्याम् पूर्णाक्ष्यैः पूर्णाक्ष्येभिः
चतुर्थीपूर्णाक्ष्याय पूर्णाक्ष्याभ्याम् पूर्णाक्ष्येभ्यः
पञ्चमीपूर्णाक्ष्यात् पूर्णाक्ष्याभ्याम् पूर्णाक्ष्येभ्यः
षष्ठीपूर्णाक्ष्यस्य पूर्णाक्ष्ययोः पूर्णाक्ष्याणाम्
सप्तमीपूर्णाक्ष्ये पूर्णाक्ष्ययोः पूर्णाक्ष्येषु

समास पूर्णाक्ष्य

अव्यय ॰पूर्णाक्ष्यम् ॰पूर्णाक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria