सुबन्तावली ?पूर्णाहुतिमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमापूर्णाहुतिमन्त्रः पूर्णाहुतिमन्त्रौ पूर्णाहुतिमन्त्राः
सम्बोधनम्पूर्णाहुतिमन्त्र पूर्णाहुतिमन्त्रौ पूर्णाहुतिमन्त्राः
द्वितीयापूर्णाहुतिमन्त्रम् पूर्णाहुतिमन्त्रौ पूर्णाहुतिमन्त्रान्
तृतीयापूर्णाहुतिमन्त्रेण पूर्णाहुतिमन्त्राभ्याम् पूर्णाहुतिमन्त्रैः पूर्णाहुतिमन्त्रेभिः
चतुर्थीपूर्णाहुतिमन्त्राय पूर्णाहुतिमन्त्राभ्याम् पूर्णाहुतिमन्त्रेभ्यः
पञ्चमीपूर्णाहुतिमन्त्रात् पूर्णाहुतिमन्त्राभ्याम् पूर्णाहुतिमन्त्रेभ्यः
षष्ठीपूर्णाहुतिमन्त्रस्य पूर्णाहुतिमन्त्रयोः पूर्णाहुतिमन्त्राणाम्
सप्तमीपूर्णाहुतिमन्त्रे पूर्णाहुतिमन्त्रयोः पूर्णाहुतिमन्त्रेषु

समास पूर्णाहुतिमन्त्र

अव्यय ॰पूर्णाहुतिमन्त्रम् ॰पूर्णाहुतिमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria