सुबन्तावली ?पूर्णाभिलाष

Roma

पुमान्एकद्विबहु
प्रथमापूर्णाभिलाषः पूर्णाभिलाषौ पूर्णाभिलाषाः
सम्बोधनम्पूर्णाभिलाष पूर्णाभिलाषौ पूर्णाभिलाषाः
द्वितीयापूर्णाभिलाषम् पूर्णाभिलाषौ पूर्णाभिलाषान्
तृतीयापूर्णाभिलाषेण पूर्णाभिलाषाभ्याम् पूर्णाभिलाषैः पूर्णाभिलाषेभिः
चतुर्थीपूर्णाभिलाषाय पूर्णाभिलाषाभ्याम् पूर्णाभिलाषेभ्यः
पञ्चमीपूर्णाभिलाषात् पूर्णाभिलाषाभ्याम् पूर्णाभिलाषेभ्यः
षष्ठीपूर्णाभिलाषस्य पूर्णाभिलाषयोः पूर्णाभिलाषाणाम्
सप्तमीपूर्णाभिलाषे पूर्णाभिलाषयोः पूर्णाभिलाषेषु

समास पूर्णाभिलाष

अव्यय ॰पूर्णाभिलाषम् ॰पूर्णाभिलाषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria