Declension table of ?pūltavat

Deva

NeuterSingularDualPlural
Nominativepūltavat pūltavantī pūltavatī pūltavanti
Vocativepūltavat pūltavantī pūltavatī pūltavanti
Accusativepūltavat pūltavantī pūltavatī pūltavanti
Instrumentalpūltavatā pūltavadbhyām pūltavadbhiḥ
Dativepūltavate pūltavadbhyām pūltavadbhyaḥ
Ablativepūltavataḥ pūltavadbhyām pūltavadbhyaḥ
Genitivepūltavataḥ pūltavatoḥ pūltavatām
Locativepūltavati pūltavatoḥ pūltavatsu

Adverb -pūltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria