Declension table of ?pūltavat

Deva

MasculineSingularDualPlural
Nominativepūltavān pūltavantau pūltavantaḥ
Vocativepūltavan pūltavantau pūltavantaḥ
Accusativepūltavantam pūltavantau pūltavataḥ
Instrumentalpūltavatā pūltavadbhyām pūltavadbhiḥ
Dativepūltavate pūltavadbhyām pūltavadbhyaḥ
Ablativepūltavataḥ pūltavadbhyām pūltavadbhyaḥ
Genitivepūltavataḥ pūltavatoḥ pūltavatām
Locativepūltavati pūltavatoḥ pūltavatsu

Compound pūltavat -

Adverb -pūltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria