Declension table of ?pūlta

Deva

NeuterSingularDualPlural
Nominativepūltam pūlte pūltāni
Vocativepūlta pūlte pūltāni
Accusativepūltam pūlte pūltāni
Instrumentalpūltena pūltābhyām pūltaiḥ
Dativepūltāya pūltābhyām pūltebhyaḥ
Ablativepūltāt pūltābhyām pūltebhyaḥ
Genitivepūltasya pūltayoḥ pūltānām
Locativepūlte pūltayoḥ pūlteṣu

Compound pūlta -

Adverb -pūltam -pūltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria