Declension table of ?pūlitavya

Deva

NeuterSingularDualPlural
Nominativepūlitavyam pūlitavye pūlitavyāni
Vocativepūlitavya pūlitavye pūlitavyāni
Accusativepūlitavyam pūlitavye pūlitavyāni
Instrumentalpūlitavyena pūlitavyābhyām pūlitavyaiḥ
Dativepūlitavyāya pūlitavyābhyām pūlitavyebhyaḥ
Ablativepūlitavyāt pūlitavyābhyām pūlitavyebhyaḥ
Genitivepūlitavyasya pūlitavyayoḥ pūlitavyānām
Locativepūlitavye pūlitavyayoḥ pūlitavyeṣu

Compound pūlitavya -

Adverb -pūlitavyam -pūlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria