Declension table of ?pūliṣyat

Deva

NeuterSingularDualPlural
Nominativepūliṣyat pūliṣyantī pūliṣyatī pūliṣyanti
Vocativepūliṣyat pūliṣyantī pūliṣyatī pūliṣyanti
Accusativepūliṣyat pūliṣyantī pūliṣyatī pūliṣyanti
Instrumentalpūliṣyatā pūliṣyadbhyām pūliṣyadbhiḥ
Dativepūliṣyate pūliṣyadbhyām pūliṣyadbhyaḥ
Ablativepūliṣyataḥ pūliṣyadbhyām pūliṣyadbhyaḥ
Genitivepūliṣyataḥ pūliṣyatoḥ pūliṣyatām
Locativepūliṣyati pūliṣyatoḥ pūliṣyatsu

Adverb -pūliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria