Declension table of ?pūliṣyat

Deva

MasculineSingularDualPlural
Nominativepūliṣyan pūliṣyantau pūliṣyantaḥ
Vocativepūliṣyan pūliṣyantau pūliṣyantaḥ
Accusativepūliṣyantam pūliṣyantau pūliṣyataḥ
Instrumentalpūliṣyatā pūliṣyadbhyām pūliṣyadbhiḥ
Dativepūliṣyate pūliṣyadbhyām pūliṣyadbhyaḥ
Ablativepūliṣyataḥ pūliṣyadbhyām pūliṣyadbhyaḥ
Genitivepūliṣyataḥ pūliṣyatoḥ pūliṣyatām
Locativepūliṣyati pūliṣyatoḥ pūliṣyatsu

Compound pūliṣyat -

Adverb -pūliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria