Declension table of ?pūliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūliṣyamāṇā pūliṣyamāṇe pūliṣyamāṇāḥ
Vocativepūliṣyamāṇe pūliṣyamāṇe pūliṣyamāṇāḥ
Accusativepūliṣyamāṇām pūliṣyamāṇe pūliṣyamāṇāḥ
Instrumentalpūliṣyamāṇayā pūliṣyamāṇābhyām pūliṣyamāṇābhiḥ
Dativepūliṣyamāṇāyai pūliṣyamāṇābhyām pūliṣyamāṇābhyaḥ
Ablativepūliṣyamāṇāyāḥ pūliṣyamāṇābhyām pūliṣyamāṇābhyaḥ
Genitivepūliṣyamāṇāyāḥ pūliṣyamāṇayoḥ pūliṣyamāṇānām
Locativepūliṣyamāṇāyām pūliṣyamāṇayoḥ pūliṣyamāṇāsu

Adverb -pūliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria