Declension table of ?pūliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepūliṣyamāṇam pūliṣyamāṇe pūliṣyamāṇāni
Vocativepūliṣyamāṇa pūliṣyamāṇe pūliṣyamāṇāni
Accusativepūliṣyamāṇam pūliṣyamāṇe pūliṣyamāṇāni
Instrumentalpūliṣyamāṇena pūliṣyamāṇābhyām pūliṣyamāṇaiḥ
Dativepūliṣyamāṇāya pūliṣyamāṇābhyām pūliṣyamāṇebhyaḥ
Ablativepūliṣyamāṇāt pūliṣyamāṇābhyām pūliṣyamāṇebhyaḥ
Genitivepūliṣyamāṇasya pūliṣyamāṇayoḥ pūliṣyamāṇānām
Locativepūliṣyamāṇe pūliṣyamāṇayoḥ pūliṣyamāṇeṣu

Compound pūliṣyamāṇa -

Adverb -pūliṣyamāṇam -pūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria