Declension table of ?pūliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūliṣyamāṇaḥ pūliṣyamāṇau pūliṣyamāṇāḥ
Vocativepūliṣyamāṇa pūliṣyamāṇau pūliṣyamāṇāḥ
Accusativepūliṣyamāṇam pūliṣyamāṇau pūliṣyamāṇān
Instrumentalpūliṣyamāṇena pūliṣyamāṇābhyām pūliṣyamāṇaiḥ pūliṣyamāṇebhiḥ
Dativepūliṣyamāṇāya pūliṣyamāṇābhyām pūliṣyamāṇebhyaḥ
Ablativepūliṣyamāṇāt pūliṣyamāṇābhyām pūliṣyamāṇebhyaḥ
Genitivepūliṣyamāṇasya pūliṣyamāṇayoḥ pūliṣyamāṇānām
Locativepūliṣyamāṇe pūliṣyamāṇayoḥ pūliṣyamāṇeṣu

Compound pūliṣyamāṇa -

Adverb -pūliṣyamāṇam -pūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria