Declension table of ?pūlantī

Deva

FeminineSingularDualPlural
Nominativepūlantī pūlantyau pūlantyaḥ
Vocativepūlanti pūlantyau pūlantyaḥ
Accusativepūlantīm pūlantyau pūlantīḥ
Instrumentalpūlantyā pūlantībhyām pūlantībhiḥ
Dativepūlantyai pūlantībhyām pūlantībhyaḥ
Ablativepūlantyāḥ pūlantībhyām pūlantībhyaḥ
Genitivepūlantyāḥ pūlantyoḥ pūlantīnām
Locativepūlantyām pūlantyoḥ pūlantīṣu

Compound pūlanti - pūlantī -

Adverb -pūlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria