Declension table of ?pūlamāna

Deva

MasculineSingularDualPlural
Nominativepūlamānaḥ pūlamānau pūlamānāḥ
Vocativepūlamāna pūlamānau pūlamānāḥ
Accusativepūlamānam pūlamānau pūlamānān
Instrumentalpūlamānena pūlamānābhyām pūlamānaiḥ pūlamānebhiḥ
Dativepūlamānāya pūlamānābhyām pūlamānebhyaḥ
Ablativepūlamānāt pūlamānābhyām pūlamānebhyaḥ
Genitivepūlamānasya pūlamānayoḥ pūlamānānām
Locativepūlamāne pūlamānayoḥ pūlamāneṣu

Compound pūlamāna -

Adverb -pūlamānam -pūlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria