Declension table of ?pūjayitavya

Deva

NeuterSingularDualPlural
Nominativepūjayitavyam pūjayitavye pūjayitavyāni
Vocativepūjayitavya pūjayitavye pūjayitavyāni
Accusativepūjayitavyam pūjayitavye pūjayitavyāni
Instrumentalpūjayitavyena pūjayitavyābhyām pūjayitavyaiḥ
Dativepūjayitavyāya pūjayitavyābhyām pūjayitavyebhyaḥ
Ablativepūjayitavyāt pūjayitavyābhyām pūjayitavyebhyaḥ
Genitivepūjayitavyasya pūjayitavyayoḥ pūjayitavyānām
Locativepūjayitavye pūjayitavyayoḥ pūjayitavyeṣu

Compound pūjayitavya -

Adverb -pūjayitavyam -pūjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria