Declension table of ?pūjayiṣyat

Deva

NeuterSingularDualPlural
Nominativepūjayiṣyat pūjayiṣyantī pūjayiṣyatī pūjayiṣyanti
Vocativepūjayiṣyat pūjayiṣyantī pūjayiṣyatī pūjayiṣyanti
Accusativepūjayiṣyat pūjayiṣyantī pūjayiṣyatī pūjayiṣyanti
Instrumentalpūjayiṣyatā pūjayiṣyadbhyām pūjayiṣyadbhiḥ
Dativepūjayiṣyate pūjayiṣyadbhyām pūjayiṣyadbhyaḥ
Ablativepūjayiṣyataḥ pūjayiṣyadbhyām pūjayiṣyadbhyaḥ
Genitivepūjayiṣyataḥ pūjayiṣyatoḥ pūjayiṣyatām
Locativepūjayiṣyati pūjayiṣyatoḥ pūjayiṣyatsu

Adverb -pūjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria