Declension table of ?pūjayiṣyat

Deva

MasculineSingularDualPlural
Nominativepūjayiṣyan pūjayiṣyantau pūjayiṣyantaḥ
Vocativepūjayiṣyan pūjayiṣyantau pūjayiṣyantaḥ
Accusativepūjayiṣyantam pūjayiṣyantau pūjayiṣyataḥ
Instrumentalpūjayiṣyatā pūjayiṣyadbhyām pūjayiṣyadbhiḥ
Dativepūjayiṣyate pūjayiṣyadbhyām pūjayiṣyadbhyaḥ
Ablativepūjayiṣyataḥ pūjayiṣyadbhyām pūjayiṣyadbhyaḥ
Genitivepūjayiṣyataḥ pūjayiṣyatoḥ pūjayiṣyatām
Locativepūjayiṣyati pūjayiṣyatoḥ pūjayiṣyatsu

Compound pūjayiṣyat -

Adverb -pūjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria