Declension table of ?pūjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūjayiṣyantī pūjayiṣyantyau pūjayiṣyantyaḥ
Vocativepūjayiṣyanti pūjayiṣyantyau pūjayiṣyantyaḥ
Accusativepūjayiṣyantīm pūjayiṣyantyau pūjayiṣyantīḥ
Instrumentalpūjayiṣyantyā pūjayiṣyantībhyām pūjayiṣyantībhiḥ
Dativepūjayiṣyantyai pūjayiṣyantībhyām pūjayiṣyantībhyaḥ
Ablativepūjayiṣyantyāḥ pūjayiṣyantībhyām pūjayiṣyantībhyaḥ
Genitivepūjayiṣyantyāḥ pūjayiṣyantyoḥ pūjayiṣyantīnām
Locativepūjayiṣyantyām pūjayiṣyantyoḥ pūjayiṣyantīṣu

Compound pūjayiṣyanti - pūjayiṣyantī -

Adverb -pūjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria