Declension table of ?pūjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūjayiṣyamāṇā pūjayiṣyamāṇe pūjayiṣyamāṇāḥ
Vocativepūjayiṣyamāṇe pūjayiṣyamāṇe pūjayiṣyamāṇāḥ
Accusativepūjayiṣyamāṇām pūjayiṣyamāṇe pūjayiṣyamāṇāḥ
Instrumentalpūjayiṣyamāṇayā pūjayiṣyamāṇābhyām pūjayiṣyamāṇābhiḥ
Dativepūjayiṣyamāṇāyai pūjayiṣyamāṇābhyām pūjayiṣyamāṇābhyaḥ
Ablativepūjayiṣyamāṇāyāḥ pūjayiṣyamāṇābhyām pūjayiṣyamāṇābhyaḥ
Genitivepūjayiṣyamāṇāyāḥ pūjayiṣyamāṇayoḥ pūjayiṣyamāṇānām
Locativepūjayiṣyamāṇāyām pūjayiṣyamāṇayoḥ pūjayiṣyamāṇāsu

Adverb -pūjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria