Declension table of ?pūjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūjayiṣyamāṇaḥ pūjayiṣyamāṇau pūjayiṣyamāṇāḥ
Vocativepūjayiṣyamāṇa pūjayiṣyamāṇau pūjayiṣyamāṇāḥ
Accusativepūjayiṣyamāṇam pūjayiṣyamāṇau pūjayiṣyamāṇān
Instrumentalpūjayiṣyamāṇena pūjayiṣyamāṇābhyām pūjayiṣyamāṇaiḥ pūjayiṣyamāṇebhiḥ
Dativepūjayiṣyamāṇāya pūjayiṣyamāṇābhyām pūjayiṣyamāṇebhyaḥ
Ablativepūjayiṣyamāṇāt pūjayiṣyamāṇābhyām pūjayiṣyamāṇebhyaḥ
Genitivepūjayiṣyamāṇasya pūjayiṣyamāṇayoḥ pūjayiṣyamāṇānām
Locativepūjayiṣyamāṇe pūjayiṣyamāṇayoḥ pūjayiṣyamāṇeṣu

Compound pūjayiṣyamāṇa -

Adverb -pūjayiṣyamāṇam -pūjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria