Declension table of ?pūjayat

Deva

MasculineSingularDualPlural
Nominativepūjayan pūjayantau pūjayantaḥ
Vocativepūjayan pūjayantau pūjayantaḥ
Accusativepūjayantam pūjayantau pūjayataḥ
Instrumentalpūjayatā pūjayadbhyām pūjayadbhiḥ
Dativepūjayate pūjayadbhyām pūjayadbhyaḥ
Ablativepūjayataḥ pūjayadbhyām pūjayadbhyaḥ
Genitivepūjayataḥ pūjayatoḥ pūjayatām
Locativepūjayati pūjayatoḥ pūjayatsu

Compound pūjayat -

Adverb -pūjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria