Declension table of ?pūjayamāna

Deva

NeuterSingularDualPlural
Nominativepūjayamānam pūjayamāne pūjayamānāni
Vocativepūjayamāna pūjayamāne pūjayamānāni
Accusativepūjayamānam pūjayamāne pūjayamānāni
Instrumentalpūjayamānena pūjayamānābhyām pūjayamānaiḥ
Dativepūjayamānāya pūjayamānābhyām pūjayamānebhyaḥ
Ablativepūjayamānāt pūjayamānābhyām pūjayamānebhyaḥ
Genitivepūjayamānasya pūjayamānayoḥ pūjayamānānām
Locativepūjayamāne pūjayamānayoḥ pūjayamāneṣu

Compound pūjayamāna -

Adverb -pūjayamānam -pūjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria