Declension table of ?pūjayamāna

Deva

MasculineSingularDualPlural
Nominativepūjayamānaḥ pūjayamānau pūjayamānāḥ
Vocativepūjayamāna pūjayamānau pūjayamānāḥ
Accusativepūjayamānam pūjayamānau pūjayamānān
Instrumentalpūjayamānena pūjayamānābhyām pūjayamānaiḥ pūjayamānebhiḥ
Dativepūjayamānāya pūjayamānābhyām pūjayamānebhyaḥ
Ablativepūjayamānāt pūjayamānābhyām pūjayamānebhyaḥ
Genitivepūjayamānasya pūjayamānayoḥ pūjayamānānām
Locativepūjayamāne pūjayamānayoḥ pūjayamāneṣu

Compound pūjayamāna -

Adverb -pūjayamānam -pūjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria