सुबन्तावली ?पूजावैकल्यप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमापूजावैकल्यप्रायश्चित्तम् पूजावैकल्यप्रायश्चित्ते पूजावैकल्यप्रायश्चित्तानि
सम्बोधनम्पूजावैकल्यप्रायश्चित्त पूजावैकल्यप्रायश्चित्ते पूजावैकल्यप्रायश्चित्तानि
द्वितीयापूजावैकल्यप्रायश्चित्तम् पूजावैकल्यप्रायश्चित्ते पूजावैकल्यप्रायश्चित्तानि
तृतीयापूजावैकल्यप्रायश्चित्तेन पूजावैकल्यप्रायश्चित्ताभ्याम् पूजावैकल्यप्रायश्चित्तैः
चतुर्थीपूजावैकल्यप्रायश्चित्ताय पूजावैकल्यप्रायश्चित्ताभ्याम् पूजावैकल्यप्रायश्चित्तेभ्यः
पञ्चमीपूजावैकल्यप्रायश्चित्तात् पूजावैकल्यप्रायश्चित्ताभ्याम् पूजावैकल्यप्रायश्चित्तेभ्यः
षष्ठीपूजावैकल्यप्रायश्चित्तस्य पूजावैकल्यप्रायश्चित्तयोः पूजावैकल्यप्रायश्चित्तानाम्
सप्तमीपूजावैकल्यप्रायश्चित्ते पूजावैकल्यप्रायश्चित्तयोः पूजावैकल्यप्रायश्चित्तेषु

समास पूजावैकल्यप्रायश्चित्त

अव्यय ॰पूजावैकल्यप्रायश्चित्तम् ॰पूजावैकल्यप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria