Declension table of pūjārtha

Deva

NeuterSingularDualPlural
Nominativepūjārtham pūjārthe pūjārthāni
Vocativepūjārtha pūjārthe pūjārthāni
Accusativepūjārtham pūjārthe pūjārthāni
Instrumentalpūjārthena pūjārthābhyām pūjārthaiḥ
Dativepūjārthāya pūjārthābhyām pūjārthebhyaḥ
Ablativepūjārthāt pūjārthābhyām pūjārthebhyaḥ
Genitivepūjārthasya pūjārthayoḥ pūjārthānām
Locativepūjārthe pūjārthayoḥ pūjārtheṣu

Compound pūjārtha -

Adverb -pūjārtham -pūjārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria