Declension table of pūjārtha

Deva

MasculineSingularDualPlural
Nominativepūjārthaḥ pūjārthau pūjārthāḥ
Vocativepūjārtha pūjārthau pūjārthāḥ
Accusativepūjārtham pūjārthau pūjārthān
Instrumentalpūjārthena pūjārthābhyām pūjārthaiḥ pūjārthebhiḥ
Dativepūjārthāya pūjārthābhyām pūjārthebhyaḥ
Ablativepūjārthāt pūjārthābhyām pūjārthebhyaḥ
Genitivepūjārthasya pūjārthayoḥ pūjārthānām
Locativepūjārthe pūjārthayoḥ pūjārtheṣu

Compound pūjārtha -

Adverb -pūjārtham -pūjārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria