Declension table of pūjākakṣa

Deva

MasculineSingularDualPlural
Nominativepūjākakṣaḥ pūjākakṣau pūjākakṣāḥ
Vocativepūjākakṣa pūjākakṣau pūjākakṣāḥ
Accusativepūjākakṣam pūjākakṣau pūjākakṣān
Instrumentalpūjākakṣeṇa pūjākakṣābhyām pūjākakṣaiḥ
Dativepūjākakṣāya pūjākakṣābhyām pūjākakṣebhyaḥ
Ablativepūjākakṣāt pūjākakṣābhyām pūjākakṣebhyaḥ
Genitivepūjākakṣasya pūjākakṣayoḥ pūjākakṣāṇām
Locativepūjākakṣe pūjākakṣayoḥ pūjākakṣeṣu

Compound pūjākakṣa -

Adverb -pūjākakṣam -pūjākakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria