Declension table of puttala

Deva

MasculineSingularDualPlural
Nominativeputtalaḥ puttalau puttalāḥ
Vocativeputtala puttalau puttalāḥ
Accusativeputtalam puttalau puttalān
Instrumentalputtalena puttalābhyām puttalaiḥ puttalebhiḥ
Dativeputtalāya puttalābhyām puttalebhyaḥ
Ablativeputtalāt puttalābhyām puttalebhyaḥ
Genitiveputtalasya puttalayoḥ puttalānām
Locativeputtale puttalayoḥ puttaleṣu

Compound puttala -

Adverb -puttalam -puttalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria