सुबन्तावली ?पुत्रिकासुत

Roma

पुमान्एकद्विबहु
प्रथमापुत्रिकासुतः पुत्रिकासुतौ पुत्रिकासुताः
सम्बोधनम्पुत्रिकासुत पुत्रिकासुतौ पुत्रिकासुताः
द्वितीयापुत्रिकासुतम् पुत्रिकासुतौ पुत्रिकासुतान्
तृतीयापुत्रिकासुतेन पुत्रिकासुताभ्याम् पुत्रिकासुतैः पुत्रिकासुतेभिः
चतुर्थीपुत्रिकासुताय पुत्रिकासुताभ्याम् पुत्रिकासुतेभ्यः
पञ्चमीपुत्रिकासुतात् पुत्रिकासुताभ्याम् पुत्रिकासुतेभ्यः
षष्ठीपुत्रिकासुतस्य पुत्रिकासुतयोः पुत्रिकासुतानाम्
सप्तमीपुत्रिकासुते पुत्रिकासुतयोः पुत्रिकासुतेषु

समास पुत्रिकासुत

अव्यय ॰पुत्रिकासुतम् ॰पुत्रिकासुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria