सुबन्तावली ?पुत्रीयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापुत्रीयिष्यन् पुत्रीयिष्यन्तौ पुत्रीयिष्यन्तः
सम्बोधनम्पुत्रीयिष्यन् पुत्रीयिष्यन्तौ पुत्रीयिष्यन्तः
द्वितीयापुत्रीयिष्यन्तम् पुत्रीयिष्यन्तौ पुत्रीयिष्यतः
तृतीयापुत्रीयिष्यता पुत्रीयिष्यद्भ्याम् पुत्रीयिष्यद्भिः
चतुर्थीपुत्रीयिष्यते पुत्रीयिष्यद्भ्याम् पुत्रीयिष्यद्भ्यः
पञ्चमीपुत्रीयिष्यतः पुत्रीयिष्यद्भ्याम् पुत्रीयिष्यद्भ्यः
षष्ठीपुत्रीयिष्यतः पुत्रीयिष्यतोः पुत्रीयिष्यताम्
सप्तमीपुत्रीयिष्यति पुत्रीयिष्यतोः पुत्रीयिष्यत्सु

समास पुत्रीयिष्यत्

अव्यय ॰पुत्रीयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria