सुबन्तावली ?पुत्रफलभक्तृ

Roma

पुमान्एकद्विबहु
प्रथमापुत्रफलभक्ता पुत्रफलभक्तारौ पुत्रफलभक्तारः
सम्बोधनम्पुत्रफलभक्तः पुत्रफलभक्तारौ पुत्रफलभक्तारः
द्वितीयापुत्रफलभक्तारम् पुत्रफलभक्तारौ पुत्रफलभक्तॄन्
तृतीयापुत्रफलभक्त्रा पुत्रफलभक्तृभ्याम् पुत्रफलभक्तृभिः
चतुर्थीपुत्रफलभक्त्रे पुत्रफलभक्तृभ्याम् पुत्रफलभक्तृभ्यः
पञ्चमीपुत्रफलभक्तुः पुत्रफलभक्तृभ्याम् पुत्रफलभक्तृभ्यः
षष्ठीपुत्रफलभक्तुः पुत्रफलभक्त्रोः पुत्रफलभक्तॄणाम्
सप्तमीपुत्रफलभक्तरि पुत्रफलभक्त्रोः पुत्रफलभक्तृषु

समास पुत्रफलभक्तृ

अव्यय ॰पुत्रफलभक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria