सुबन्तावली ?पुत्रपौत्रिणी

Roma

स्त्रीएकद्विबहु
प्रथमापुत्रपौत्रिणी पुत्रपौत्रिण्यौ पुत्रपौत्रिण्यः
सम्बोधनम्पुत्रपौत्रिणि पुत्रपौत्रिण्यौ पुत्रपौत्रिण्यः
द्वितीयापुत्रपौत्रिणीम् पुत्रपौत्रिण्यौ पुत्रपौत्रिणीः
तृतीयापुत्रपौत्रिण्या पुत्रपौत्रिणीभ्याम् पुत्रपौत्रिणीभिः
चतुर्थीपुत्रपौत्रिण्यै पुत्रपौत्रिणीभ्याम् पुत्रपौत्रिणीभ्यः
पञ्चमीपुत्रपौत्रिण्याः पुत्रपौत्रिणीभ्याम् पुत्रपौत्रिणीभ्यः
षष्ठीपुत्रपौत्रिण्याः पुत्रपौत्रिण्योः पुत्रपौत्रिणीनाम्
सप्तमीपुत्रपौत्रिण्याम् पुत्रपौत्रिण्योः पुत्रपौत्रिणीषु

समास पुत्रपौत्रिणि पुत्रपौत्रिणी

अव्यय ॰पुत्रपौत्रिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria