Declension table of ?pusphuṭvas

Deva

NeuterSingularDualPlural
Nominativepusphuṭvat pusphuṭuṣī pusphuṭvāṃsi
Vocativepusphuṭvat pusphuṭuṣī pusphuṭvāṃsi
Accusativepusphuṭvat pusphuṭuṣī pusphuṭvāṃsi
Instrumentalpusphuṭuṣā pusphuṭvadbhyām pusphuṭvadbhiḥ
Dativepusphuṭuṣe pusphuṭvadbhyām pusphuṭvadbhyaḥ
Ablativepusphuṭuṣaḥ pusphuṭvadbhyām pusphuṭvadbhyaḥ
Genitivepusphuṭuṣaḥ pusphuṭuṣoḥ pusphuṭuṣām
Locativepusphuṭuṣi pusphuṭuṣoḥ pusphuṭvatsu

Compound pusphuṭvat -

Adverb -pusphuṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria