Declension table of ?pusphuṭuṣī

Deva

FeminineSingularDualPlural
Nominativepusphuṭuṣī pusphuṭuṣyau pusphuṭuṣyaḥ
Vocativepusphuṭuṣi pusphuṭuṣyau pusphuṭuṣyaḥ
Accusativepusphuṭuṣīm pusphuṭuṣyau pusphuṭuṣīḥ
Instrumentalpusphuṭuṣyā pusphuṭuṣībhyām pusphuṭuṣībhiḥ
Dativepusphuṭuṣyai pusphuṭuṣībhyām pusphuṭuṣībhyaḥ
Ablativepusphuṭuṣyāḥ pusphuṭuṣībhyām pusphuṭuṣībhyaḥ
Genitivepusphuṭuṣyāḥ pusphuṭuṣyoḥ pusphuṭuṣīṇām
Locativepusphuṭuṣyām pusphuṭuṣyoḥ pusphuṭuṣīṣu

Compound pusphuṭuṣi - pusphuṭuṣī -

Adverb -pusphuṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria