सुबन्तावली ?पुर्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुर्वयिष्यन्ती पुर्वयिष्यन्त्यौ पुर्वयिष्यन्त्यः
सम्बोधनम्पुर्वयिष्यन्ति पुर्वयिष्यन्त्यौ पुर्वयिष्यन्त्यः
द्वितीयापुर्वयिष्यन्तीम् पुर्वयिष्यन्त्यौ पुर्वयिष्यन्तीः
तृतीयापुर्वयिष्यन्त्या पुर्वयिष्यन्तीभ्याम् पुर्वयिष्यन्तीभिः
चतुर्थीपुर्वयिष्यन्त्यै पुर्वयिष्यन्तीभ्याम् पुर्वयिष्यन्तीभ्यः
पञ्चमीपुर्वयिष्यन्त्याः पुर्वयिष्यन्तीभ्याम् पुर्वयिष्यन्तीभ्यः
षष्ठीपुर्वयिष्यन्त्याः पुर्वयिष्यन्त्योः पुर्वयिष्यन्तीनाम्
सप्तमीपुर्वयिष्यन्त्याम् पुर्वयिष्यन्त्योः पुर्वयिष्यन्तीषु

समास पुर्वयिष्यन्ति पुर्वयिष्यन्ती

अव्यय ॰पुर्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria