सुबन्तावली ?पुरुश्चन्द्र

Roma

पुमान्एकद्विबहु
प्रथमापुरुश्चन्द्रः पुरुश्चन्द्रौ पुरुश्चन्द्राः
सम्बोधनम्पुरुश्चन्द्र पुरुश्चन्द्रौ पुरुश्चन्द्राः
द्वितीयापुरुश्चन्द्रम् पुरुश्चन्द्रौ पुरुश्चन्द्रान्
तृतीयापुरुश्चन्द्रेण पुरुश्चन्द्राभ्याम् पुरुश्चन्द्रैः पुरुश्चन्द्रेभिः
चतुर्थीपुरुश्चन्द्राय पुरुश्चन्द्राभ्याम् पुरुश्चन्द्रेभ्यः
पञ्चमीपुरुश्चन्द्रात् पुरुश्चन्द्राभ्याम् पुरुश्चन्द्रेभ्यः
षष्ठीपुरुश्चन्द्रस्य पुरुश्चन्द्रयोः पुरुश्चन्द्राणाम्
सप्तमीपुरुश्चन्द्रे पुरुश्चन्द्रयोः पुरुश्चन्द्रेषु

समास पुरुश्चन्द्र

अव्यय ॰पुरुश्चन्द्रम् ॰पुरुश्चन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria