सुबन्तावली ?पुरुवारपुष्टि

Roma

पुमान्एकद्विबहु
प्रथमापुरुवारपुष्टिः पुरुवारपुष्टी पुरुवारपुष्टयः
सम्बोधनम्पुरुवारपुष्टे पुरुवारपुष्टी पुरुवारपुष्टयः
द्वितीयापुरुवारपुष्टिम् पुरुवारपुष्टी पुरुवारपुष्टीन्
तृतीयापुरुवारपुष्टिना पुरुवारपुष्टिभ्याम् पुरुवारपुष्टिभिः
चतुर्थीपुरुवारपुष्टये पुरुवारपुष्टिभ्याम् पुरुवारपुष्टिभ्यः
पञ्चमीपुरुवारपुष्टेः पुरुवारपुष्टिभ्याम् पुरुवारपुष्टिभ्यः
षष्ठीपुरुवारपुष्टेः पुरुवारपुष्ट्योः पुरुवारपुष्टीनाम्
सप्तमीपुरुवारपुष्टौ पुरुवारपुष्ट्योः पुरुवारपुष्टिषु

समास पुरुवारपुष्टि

अव्यय ॰पुरुवारपुष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria