Declension table of purutama

Deva

MasculineSingularDualPlural
Nominativepurutamaḥ purutamau purutamāḥ
Vocativepurutama purutamau purutamāḥ
Accusativepurutamam purutamau purutamān
Instrumentalpurutamena purutamābhyām purutamaiḥ purutamebhiḥ
Dativepurutamāya purutamābhyām purutamebhyaḥ
Ablativepurutamāt purutamābhyām purutamebhyaḥ
Genitivepurutamasya purutamayoḥ purutamānām
Locativepurutame purutamayoḥ purutameṣu

Compound purutama -

Adverb -purutamam -purutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria