सुबन्तावली ?पुरुस्पार्ह

Roma

पुमान्एकद्विबहु
प्रथमापुरुस्पार्हः पुरुस्पार्हौ पुरुस्पार्हाः
सम्बोधनम्पुरुस्पार्ह पुरुस्पार्हौ पुरुस्पार्हाः
द्वितीयापुरुस्पार्हम् पुरुस्पार्हौ पुरुस्पार्हान्
तृतीयापुरुस्पार्हेण पुरुस्पार्हाभ्याम् पुरुस्पार्हैः पुरुस्पार्हेभिः
चतुर्थीपुरुस्पार्हाय पुरुस्पार्हाभ्याम् पुरुस्पार्हेभ्यः
पञ्चमीपुरुस्पार्हात् पुरुस्पार्हाभ्याम् पुरुस्पार्हेभ्यः
षष्ठीपुरुस्पार्हस्य पुरुस्पार्हयोः पुरुस्पार्हाणाम्
सप्तमीपुरुस्पार्हे पुरुस्पार्हयोः पुरुस्पार्हेषु

समास पुरुस्पार्ह

अव्यय ॰पुरुस्पार्हम् ॰पुरुस्पार्हात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria