सुबन्तावली ?पुरुप्रशस्तRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पुरुप्रशस्तः | पुरुप्रशस्तौ | पुरुप्रशस्ताः |
सम्बोधनम् | पुरुप्रशस्त | पुरुप्रशस्तौ | पुरुप्रशस्ताः |
द्वितीया | पुरुप्रशस्तम् | पुरुप्रशस्तौ | पुरुप्रशस्तान् |
तृतीया | पुरुप्रशस्तेन | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्तैः पुरुप्रशस्तेभिः |
चतुर्थी | पुरुप्रशस्ताय | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्तेभ्यः |
पञ्चमी | पुरुप्रशस्तात् | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्तेभ्यः |
षष्ठी | पुरुप्रशस्तस्य | पुरुप्रशस्तयोः | पुरुप्रशस्तानाम् |
सप्तमी | पुरुप्रशस्ते | पुरुप्रशस्तयोः | पुरुप्रशस्तेषु |