सुबन्तावली ?पुरुकारकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरुकारकवत् पुरुकारकवन्ती पुरुकारकवती पुरुकारकवन्ति
सम्बोधनम्पुरुकारकवत् पुरुकारकवन्ती पुरुकारकवती पुरुकारकवन्ति
द्वितीयापुरुकारकवत् पुरुकारकवन्ती पुरुकारकवती पुरुकारकवन्ति
तृतीयापुरुकारकवता पुरुकारकवद्भ्याम् पुरुकारकवद्भिः
चतुर्थीपुरुकारकवते पुरुकारकवद्भ्याम् पुरुकारकवद्भ्यः
पञ्चमीपुरुकारकवतः पुरुकारकवद्भ्याम् पुरुकारकवद्भ्यः
षष्ठीपुरुकारकवतः पुरुकारकवतोः पुरुकारकवताम्
सप्तमीपुरुकारकवति पुरुकारकवतोः पुरुकारकवत्सु

अव्यय ॰पुरुकारकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria