Declension table of puruhūta

Deva

MasculineSingularDualPlural
Nominativepuruhūtaḥ puruhūtau puruhūtāḥ
Vocativepuruhūta puruhūtau puruhūtāḥ
Accusativepuruhūtam puruhūtau puruhūtān
Instrumentalpuruhūtena puruhūtābhyām puruhūtaiḥ puruhūtebhiḥ
Dativepuruhūtāya puruhūtābhyām puruhūtebhyaḥ
Ablativepuruhūtāt puruhūtābhyām puruhūtebhyaḥ
Genitivepuruhūtasya puruhūtayoḥ puruhūtānām
Locativepuruhūte puruhūtayoḥ puruhūteṣu

Compound puruhūta -

Adverb -puruhūtam -puruhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria